कर्नाटकसंस्कृतविश्वविद्यालयः
॥प्रज्वालितो ज्ञानमयः प्रदीपः॥
Skip to content
  • प्रसाराङ्गम्
    • प्रशासनिकम्
      • निर्दॆशकः
      • उपनिर्दॆशकः
    • शोधपत्रिका
    • वार्तापत्रम्
    • ग्रन्थाः
  • वाचकविभागः
    • विद्वत्सन्देशाः
    • सन्दर्शनानि
    • लेखाः
    • पत्रिकाप्रकटनानि
    • पत्रिकासु वार्ताः
  • भाषां परिवर्तयत
    • संस्कृतम्
    • English
    • ಕನ್ನಡ
  • जालपृष्ठसूची
कर्नाटकसंस्कृतविश्वविद्यालयः
  • मुखपृष्ठम्
  • परिचयः
    • ध्येयोद्देशाः
    • कुलपतिसन्देशः
    • यशोगाथा
  • प्राशासनिकम्
    • कुलाधिपतिः
    • सहकुलाधिपतिः
    • कुलपतिः
      • कुलपति-कार्यालयः
    • कुलसचिवः
      • कुलसचिव-कार्यालयःश्री मनॊहर् कुलपतीनाम् आप्तकार्यदर्शी, कर्नाटकसंस्कृतविश्वविद्यालयः, पम्पमहाकविमार्गः, चामराजपेटे, बेङ्गलूरु – ५६००१८ दूर: ०८० २६७०१३०३ ईमैल्: karnatakasanskrituniversity@gmail.com
    • अधिकारिणः
      • प्रशासनसमितिः
      • प्रशिक्षणपरिषत्
      • वित्तीयसमितिः
    • कार्यालयः
      • प्रसाराङ्गम्
        • निर्दॆशकः
        • उपनिर्दॆशकः
      • वित्ताधिकारी
      • नोडल् अधिकारी
  • शैक्षणिकम्
    • निकायाः
      • वेदाध्ययननिकायः
        • निकायाध्यक्षः
        • वेदवेदाङ्गविभागः
        • ज्योतिर्विज्ञानविभागः
        • तौलनिकपुराणविभागः
      • भाषानिकायः
        • निकायाध्यक्षः
        • संस्कृतभाषा-साहित्यविभागः
        • पालि-प्राकृतप्रभृतिभाषाविभागः
        • तौलनिकभाषाविज्ञानविभागः
        • भाषान्तरविभागः
        • हस्तप्रतिशास्त्रविभागः
        • महाकाव्य-पौराणिकाध्ययनविभागः
      • शास्त्रनिकायः
        • निकायाध्यक्षः
        • व्याकरणविभागः
        • न्याय-वैशेषिकविभागः
        • साङ्ख्य-योगविभागः
        • पूर्वमीमांसाविभागः
        • अलङ्कारशास्त्रविभागः
        • धर्मशास्त्र-अर्थशास्त्रविभागः
        • आगमशास्त्रविभागः
      • वेदान्तनिकायः
        • निकायाध्यक्षः
        • अद्वैतविभागः
        • विशिष्टाद्वैतविभागः
        • द्वैतविभागः
        • शक्तिविशिष्टाद्वैतविभागः
        • बौद्ध-जैनधर्मविभागः
      • शिक्षणनिकायः
        • निकायाध्यक्षः – शिक्षणसङ्कायः
        • शिक्षणविभागः
      • प्राचीनभारतीयविज्ञाननिकायः
        • निकायाध्यक्षः – प्राचीनभारतीयविज्ञानसङ्कायः
        • खगोलशास्त्र-तत्सम्बद्धविज्ञानविभागः
        • आयुर्वेद-जानपदवैद्यविभागः
        • योगचिकित्साविभागः
        • जीविपरिसरविज्ञान-पारम्परिकज्ञानविभागः
    • सन्दर्शकप्राध्यापकाः
    • पाठ्यक्रमाः
      • डी.लिट्
      • पी.एच्.डी (विद्यावारिधिः)
      • एम्.फिल् (विशिष्टाचार्यः)[wptabs style="wpui-quark" background="false"] [wptabtitle]विवरणम्[/wptabtitle] [wptabcontent] एम्फिल् (विशिष्टाचार्य)कार्यक्रमस्य विवरणपुस्तकस्य आङ्ग्लावृत्तिं प्राप्तुम् अत्र क्लिक् करोतु । एम्फिल् (विशिष्टाचार्य)कार्यक्रमस्य विवरणपुस्तकस्य कन्नडावृत्तिं प्राप्तुम् अत्र क्लिक् करोतु । अवधिः – १ वर्षम् प्रतिवर्षं जुलैमासे आरभ्य अग्रिमसंवत्सरस्य जून् मासे समाप्यते । आदौ षण्मासाः यावत् शैक्षणिककार्यक्रमः भविष्यति । तत्र संशोधनापद्धतेः विषये, विशिष्टाचार्यप्रौढप्रबन्धविषये च बोधनम् अध्ययनं च भविष्यति । अनन्तरं षट्सु मासेषु प्रौढप्रबन्धस्य रचना भवेत् । प्रौढप्रबन्धः संस्कृतभाषायामेव भवेत् । वर्षस्य अन्ते विश्वविद्यालयं प्रति प्रौढप्रबन्धः समर्पणीयः । प्रबन्धस्य मौल्यमापनानन्तरं विश्वविद्यालयेन मौखिकी परीक्षा प्रचालयिष्यते ।   कार्यक्रमस्य अवधिः एम्.फिल् (विशिष्टाचार्य) भागः पत्रिका गरिष्ठाङ्काः लिखितपरीक्षा आन्तरिकं मौल्यमापनम् परीक्षावधिः पूर्वार्धः (६ मासाः) भागः १ पत्रिका १ सामान्यम् – संशोधनपद्धतिः १०० ८० २० ३ घण्टाः पत्रिका २ विशेषः – संशोधनविषयः १०० ८० २० ३ घण्टाः उत्तरार्धः (६ मासाः) भागः २ संशोधनप्रबन्धः मौखिकपरीक्षा १५० ५० – – – आहत्य ४००   प्रवेशार्हता कर्नाटकसंस्कृतविश्वविद्यालयेन अथ वा अन्येन केनापि मानितविश्वविद्यालयेन प्रचालितायां संस्कृतस्नातकोत्तरपदव्यां न्यूनातिन्यूनं ५५% प्राप्य उत्तीर्णता (परिशिष्टजाति-परिशिष्टवर्ग-प्रथमप्रवर्गाणाम् अभ्यर्थिनः न्यूनातिन्यूनं ५०% अङ्कान् प्राप्य उत्तीर्णाः स्युः) । युजिसिद्वारा प्रचालितायां नेट्/स्लेट् परीक्षायां ये उत्तीर्णाः तान् विहाय अन्ये अभ्यर्थिनः कर्नाटकसंस्कृतविश्वविद्यालयस्य प्रवेशपरीक्षायाम् अपि उत्तीर्णतां प्राप्नुयुः ।   मार्गदर्शकाः कर्नाटकसंस्कृतविश्वविद्यालयेन मानिताः मार्गदर्शिनः विशिष्टाचार्यपदव्याम् अभ्यर्थिनां मार्गदर्शनं कर्तुम् अर्हन्ति । मार्गदर्शकरूपेण मान्यतां प्राप्तुम् इमे अर्हाः – १. कर्नाटकसंस्कृतविश्वविद्यालयस्य घटकमहाविद्यालयेषु संयोजितमहाविद्यालयेषु च कार्यरताः पि.एच्.डिपदवीकाः न्यूनातिन्यूनं ३ वर्षाणां बोधनानुभवसहिताः प्राध्यापकाः, सहप्राध्यापकाः, सहायकप्राध्यापकाः च । २.…
      • एम्.ए संस्कृतम् – विद्वदुत्तमा
      • बि.ए संस्कृतम् – विद्वन्मध्यमा
      • स्नातकोत्तरडिप्लोमा
      • डिप्लोमा
      • प्रमाणितपाठ्यक्रमाः
    • कालसूची
      • वार्षिककालसूची
      • विरामदिनपट्टिका
    • प्रवेशः
    • परीक्षाः
      • परीक्षासूची
      • फलितांशः
    • छात्रवृत्तयः
    • छात्रपारितोषिकाणि
  • अध्ययनकेन्द्राणि
    • शोधकेन्द्राणि
    • स्नातक-स्नातकोत्तर-अध्ययनकेन्द्राणि
    • स्नातकाध्ययनकेन्द्राणि
  • मूलसौकर्याणि
    • मुख्यपरिसरः
    • बेङ्गलूरुपरिसरः
    • मैसूरुपरिसरः
    • ग्रन्थालयः
    • सङ्गणककेन्द्रम्
    • छात्राभिवृद्धिकेन्द्रम्
    • क्रीडाकेन्द्रम्
    • चर्चाकेन्द्रम्
  • योजनाः
    • ई-ग्रन्थालयः
  • कार्यक्रमाः
    • कार्यागाराः
    • विचारगोष्ठ्यः
    • संस्थापनाविशेषोपन्यासमाला
    • पुनश्चेतनवर्गाः
    • स्पर्धाः
    • दीक्षान्तसमारोहः
    • ग्रन्थलोकार्पणम्
    • संस्कृतग्रन्थपुरस्कारयोजनासंस्कृतपुस्तकपुरस्कारयोजना कर्नाटकराज्ये संस्कृतशिक्षणस्य संशोधनस्य च बलवर्धनार्थं राज्यसर्वकारेण कर्नाटकसंस्कृतविश्वविद्यालयः संस्थापितः । संस्कृतभाषायाः प्रसारार्थम् अभिवृद्ध्यर्थं च विश्वविद्यालयेन अनेकाः योजनाः कल्पिताः । ‘संस्कृतपुस्तकपुरस्कारयोजना’ तासु अन्यतमा । भूमिका उद्देश्यं च कर्नाटकराज्ये संस्कृतसाहित्यरचनस्य ग्रन्थप्रकाशनस्य च सुदीर्घपरम्परा विद्यते । अद्यापि बहवो विद्वांसः गद्यपद्यादिप्रकारेषु ग्रन्थरचनतत्पराः दृश्यन्ते । अनेके युवानः अपि ग्रन्थरचनायां स्वीयं कौशलं प्रदर्शयन्ति । प्रतिवर्षं संस्कृतवाङ्मये कर्नाटकस्य ग्रन्थकर्तॄणां योगदानं गणनीयं विद्यते । किन्तु अस्याः सर्जनशीलतायाः राज्यस्तरे कोऽपि प्रोत्साहः न विद्यते । कर्नाटकसंस्कृतविश्वविद्यालयः समकालिकग्रन्थानां प्रोत्साहार्थं संस्कृतपुस्तकपुरस्कारयोजनां प्राकल्पयत् । एतद्द्वारा प्रतिवर्षं चितेभ्यः ग्रन्थेभ्यः प्रशस्तिपत्र-दशसहस्ररूप्यकात्मकधन-राङ्कवसहितः पुरस्कारः प्रदीयते । पुरस्कारार्हाः वाङ्मयप्रकाराः संस्कृतवाङ्मयस्य वैविध्यम् अतिविस्तृतम् । एषु दिनेषु अर्वाचीनभाषासाहित्यस्य प्रभावेण नूतनाः साहित्यप्रकाराः अपि संस्कृतसाहित्यप्रपञ्चे दृश्यन्ते । एतत्सर्वं मनसि निधाय अधोनिर्धिष्टाः साहित्यप्रकाराः पुरस्कारभाजः भवितुम् अर्हन्ति – १.कादम्बरीसाहित्यम् २.कथासाहित्यम् ३.पद्यसाहित्यम् ४.नाटकसाहित्यम् ५.ग्रन्थसम्पादनसाहित्यम् ६.शास्त्रसाहित्यम् ७.प्रबन्धसाहित्यम् ८.अनुवादसाहित्यम् ९.विज्ञानसाहित्यम् १०.विमर्शात्मकसाहित्यम् पुरस्कारस्य नियमाः १.एते पुरस्काराः कर्नाटकसंस्कृतविश्वविद्यालयेन प्रतिवर्षं श्रावणमासे संस्कृतोत्सवस्य सन्दर्भे वितीर्यन्ते । पुरस्कारार्थं पुस्तकानां परिगणनं साक्षात् लेखकैः प्रकाशकैर्वा अर्थिपत्रद्वारा, विदुषां प्रशंसापत्रद्वारा वा भवितुम् अर्हति । २.कर्नाटकराज्यस्य कस्मिंस्चित् प्रदेशे वसद्भ्यः/उद्योगस्थेभ्यः लेखकेभ्यः/संशोदकेभ्यः इमे पुरस्काराः प्रदीयन्ते । ३.पुरस्कारार्थं पुस्तकानां चयनं कुलपतिभिः नियुक्तया तज्ज्ञसमित्या भविष्यति । कुलपतिभिः समितेः निर्णयः उररीक्रियते । समितेः निर्णयः एव अन्तिमः । ४.पुरस्कारप्रदानवर्षात् प्राक् त्रिषु वर्षु मुद्रिताः ग्रन्थाः एव पुरस्कारार्थं परिगण्यन्ते । ५.पुरस्कारः प्रशस्तिपत्र-धन-राङ्कवसहितः भवति । ६.पुरस्कारार्थं पत्रिकाप्रकटनद्वारा पुस्तकानाम् आह्वानं भवति । ७.एकदा एकस्मिन् साहित्यप्रकारे पुरस्कृताः विद्वांसः पुनः तस्मिन्नेव प्रकारे पुरस्कारार्थं न परिगण्यन्ते । ८.एकस्मिन् वाङ्मयप्रकारे एक…
  • अधिनियमाः
    • नियमाः
    • परिनियमाः
    • सर्वकारीयादेशाः
      • परिवतितादेशाः
    • अधिकृतज्ञापिकाः
    • विश्वविद्यालय-अधिनियमाः
    • निबन्धनानि
    • अध्यादेशाः
    • परिपत्राणि
    • टेण्डर्
    • ई-संस्करणम्
    • उद्योगावकाशाः
  • सूचना-अधिकार-अधिनियमः
  • अन्ये अनुबन्धाः

मूलसौकर्याणि

Comments are closed.

  • ग्रन्थपुरस्कारः

    कर्नाटकसंस्कृतविश्वविद्यालयः समकालिकग्रन्थानां प्रोत्साहार्थं संस्कृतपुस्तकपुरस्कारयोजनां प्राकल्पयत् । एतद्द्वारा प्रतिवर्षं चितेभ्यः ग्रन्थेभ्यः प्रशस्तिपत्र-दशसहस्ररूप्यकात्मकधन-राङ्कवसहितः पुरस्कारः प्रदीयते ।
  • ई-ग्रन्थालयः

    संस्कृतसम्बद्धानां सर्वेषाम् आन्तर्जालिकग्रन्थसङ्ग्रहानां समन्वयार्थं कर्नाटकसंस्कृतनिर्देशनालयस्य अयं प्रयत्नः
  • स्नातक-स्नातकोत्तर-अध्ययनकेन्द्राणि

  • पाठ्यक्रमाः

    विश्वविद्यालयपाठ्यक्रमाः

    • एम्.फिल् - विशिष्टाचार्यः New
    • एम्.ए संस्कृतम् – विद्वदुत्तमा
    • बि.ए संस्कृतम् – विद्वन्मध्यमा

    निर्देशनालयपाठ्यक्रमाः

    • प्रथमा
    • काव्यम्
    • साहित्यम्
    • वेदप्रथमा
    • वेदप्रवेशः
    • वेदमूलम्
    • शास्त्राणां विवरणम्
  • परीक्षाः

    • अधिनियमाः २०१०
    • अर्थिपत्राणि
    • परीक्षासूची २०१२
    • फलितांशः
  • कालसूची

    April  2021
    Mon Tue Wed Thu Fri Sat Sun
       
      1 2 3 4
    5 6 7 8 9 10 11
    12 13 14 15 16 17 18
    19 20 21 22 23 24 25
    26 27 28 29 30  
  • सारस्वतोपासकाः

    मुम्मडि कृष्णराजः ओडेयर्

    मुम्मडि कृष्णराजः ओडेयर्

    महाराजः चामराजः ओडेयर्

    महाराजः चामराजः ओडेयर्

     नाल्वडि कृष्णराजः ओडेयर्

    नाल्वडि कृष्णराजः ओडेयर्

    कुणिगल् रामाशास्त्रि

    कुणिगल् रामाशास्त्रि

    प्रो.के.टि.पाण्डुरङ्गि

    प्रो.के.टि.पाण्डुरङ्गि

    मण्डिकल् रामाशास्त्रि

    मण्डिकल् रामाशास्त्रि

    एन् रङ्गनाथशर्मा

    एन् रङ्गनाथशर्मा

    जग्गु वकुलभूषन

    जग्गु वकुलभूषन

    आर्. शामशास्त्री

    आर्. शामशास्त्री

    ए.आर्. कृष्णशास्त्री

    ए.आर्. कृष्णशास्त्री

    चन्द्रशेखरभारतीस्वामिनः

    चन्द्रशेखरभारतीस्वामिनः

    एम्.हिरियण्ण

    एम्.हिरियण्ण

  • कर्नाटकसारस्वतोपासकाः

    कर्णाटकस्य विविधेषु प्रदेशेषु निवसतां संस्कृतवाङ्मयस्य महत्तां वर्धयितुं कारणीभूतानां महतां योगदानविषये, तेषां जीवनगाथाविषये च शतं पुस्तकानि प्रकाशनीयानि इति कर्णाटकसंस्कृतविश्वविद्यालयस्य आशयः ।
  • विश्वविद्यालयं प्राप्तुम्

    कर्नाटकसंस्कृतविश्वविद्यालयस्य बेङ्गलूरुनगरपरिसरं प्राप्तुं मार्गदर्शनार्थम् अत्र क्लिक् करोतु ।
  • चित्राङ्कणम्

  • सम्पर्कः

    सङ्केतः :
    श्रीचामराजेन्द्रसंस्कृतमहापाठशालायाः आवरणम्,
    पम्पमहाकविमार्गः,
    चामराजपेटे,बेङ्गलूरु – ५६००१८ ।

    दूरभाषा : ०८०-२६७० १३०३

    ईमैल् : karnatakasanskrituniversity@gmail.com
  • साहाय्यम्

    • सामान्यप्रश्नोत्तरी
    • भवत्समीपस्थं संस्कृतपाठशालाम् अन्विष्यत
    • भवत्समीपस्थं संस्कृतमहाविद्यालयम् अन्विष्यत
  • उपयुक्ताः अनुबन्धाः

    • गूगल् ग्रूप्स् – भारतीयविद्वत्परिषत्
    • कर्णाटकसर्वकारः
    • संस्कृत हेरिटॆज् सैट्
    • राष्ट्रियसंस्कृतसंस्थानम्
© 2021 - कर्नाटकसंस्कृतविश्वविद्यालयः. सम्यक् वीक्षणार्थं फ़ैर्‌फ़ाक्स् (३.६), ऐई (८.०) अथवा क्रोम् (१८.०) उपयुज्यताम् ।
व्योम लिंग्विस्टिक् ल्याब्स् फ़ौंडेशन् संस्थया निर्मितम्