स्वागतम्
नूतनविषयाः
उद्घोषणानि
- प्रथमा तृतीयवर्षस्य शुभापाठ्यपुस्तकस्य षट् पाठाः
प्रथमा तृतीयवर्षस्य शुभापाठ्यपुस्तकस्य षट् पाठाः
- प्रथमापरीक्षा - फलितांशाः २०१५
प्रथमापरीक्षायाः फलितांशं द्रष्टुं अत्र नुदतु (केन्द्राणि A - K) प्रथमापरीक्षायाः फलितांशं द्...
- काव्यपरीक्षा - फलितांशाः २०१५
काव्यपरीक्षायाः फलितांशं द्रष्टुं अत्र नुदतु (केन्द्राणि A - K) काव्यपरीक्षायाः फलितांशं द्रष...
वार्ताः
- विश्वविद्यालयस्य जालस्थलस्य परिचयपुस्तिकायाः च लोकार्पणम्
बेङ्गलूरुनगरस्य कर्णाट्कराज्य-उन्नतशिक्षणपरिषदः सभाङ्गणे मेमासस्य १६ दिनाङ्ग्के प्रवृत्त...
- वार्षिकोत्सवः गीताजयन्ती च
मैसूरुनगरस्य कृष्णमूर्तिपुरे विद्यमानायां श्रीगणेशसंस्कृतज्योतिषपाठशालायां जनवरीमासस्य ...
कार्यक्रमाः
- स्नातकपूर्वदीक्षान्तसमारोहः
कर्नाटकसंस्कृतविश्वविद्यालयस्य २०११-२०१२तमवर्षस्य स्नातकपूर्वदीक्षान्तसमारोहः जून् मासस...
- विश्वविद्यालयस्य जालस्थलस्य अनावरणम्
कर्नाटकसंस्कृतविश्वविद्यालयस्य अधिकृतजालस्थलस्य www.ksu.ac.in इत्यस्य अनावरणं मे मासस्य १६ दिनाङ्क...
सुभाषितम्
- व्यायामात् लभते स्वास्थ्यं
व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम् |
आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम् ||व्यायामकरणेन आरोग्यं लभ्यते, आयुः वर्धते, बलं प्राप्यते, सुखं च भवति । मनुष्यस्य आरोग्यमेव परमं भाग्यम् । आरोग्यवान् पुरुष एव सर्वं साधयितुं शक्नोति ।